Declension table of ?aiśvaryamattā

Deva

FeminineSingularDualPlural
Nominativeaiśvaryamattā aiśvaryamatte aiśvaryamattāḥ
Vocativeaiśvaryamatte aiśvaryamatte aiśvaryamattāḥ
Accusativeaiśvaryamattām aiśvaryamatte aiśvaryamattāḥ
Instrumentalaiśvaryamattayā aiśvaryamattābhyām aiśvaryamattābhiḥ
Dativeaiśvaryamattāyai aiśvaryamattābhyām aiśvaryamattābhyaḥ
Ablativeaiśvaryamattāyāḥ aiśvaryamattābhyām aiśvaryamattābhyaḥ
Genitiveaiśvaryamattāyāḥ aiśvaryamattayoḥ aiśvaryamattānām
Locativeaiśvaryamattāyām aiśvaryamattayoḥ aiśvaryamattāsu

Adverb -aiśvaryamattam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria