Declension table of ?aindrajālikī

Deva

FeminineSingularDualPlural
Nominativeaindrajālikī aindrajālikyau aindrajālikyaḥ
Vocativeaindrajāliki aindrajālikyau aindrajālikyaḥ
Accusativeaindrajālikīm aindrajālikyau aindrajālikīḥ
Instrumentalaindrajālikyā aindrajālikībhyām aindrajālikībhiḥ
Dativeaindrajālikyai aindrajālikībhyām aindrajālikībhyaḥ
Ablativeaindrajālikyāḥ aindrajālikībhyām aindrajālikībhyaḥ
Genitiveaindrajālikyāḥ aindrajālikyoḥ aindrajālikīnām
Locativeaindrajālikyām aindrajālikyoḥ aindrajālikīṣu

Compound aindrajāliki - aindrajālikī -

Adverb -aindrajāliki

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria