Declension table of ahihata

Deva

NeuterSingularDualPlural
Nominativeahihatam ahihate ahihatāni
Vocativeahihata ahihate ahihatāni
Accusativeahihatam ahihate ahihatāni
Instrumentalahihatena ahihatābhyām ahihataiḥ
Dativeahihatāya ahihatābhyām ahihatebhyaḥ
Ablativeahihatāt ahihatābhyām ahihatebhyaḥ
Genitiveahihatasya ahihatayoḥ ahihatānām
Locativeahihate ahihatayoḥ ahihateṣu

Compound ahihata -

Adverb -ahihatam -ahihatāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria