Declension table of ahihata

Deva

MasculineSingularDualPlural
Nominativeahihataḥ ahihatau ahihatāḥ
Vocativeahihata ahihatau ahihatāḥ
Accusativeahihatam ahihatau ahihatān
Instrumentalahihatena ahihatābhyām ahihataiḥ ahihatebhiḥ
Dativeahihatāya ahihatābhyām ahihatebhyaḥ
Ablativeahihatāt ahihatābhyām ahihatebhyaḥ
Genitiveahihatasya ahihatayoḥ ahihatānām
Locativeahihate ahihatayoḥ ahihateṣu

Compound ahihata -

Adverb -ahihatam -ahihatāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria