Declension table of ?ahaṃvādinī

Deva

FeminineSingularDualPlural
Nominativeahaṃvādinī ahaṃvādinyau ahaṃvādinyaḥ
Vocativeahaṃvādini ahaṃvādinyau ahaṃvādinyaḥ
Accusativeahaṃvādinīm ahaṃvādinyau ahaṃvādinīḥ
Instrumentalahaṃvādinyā ahaṃvādinībhyām ahaṃvādinībhiḥ
Dativeahaṃvādinyai ahaṃvādinībhyām ahaṃvādinībhyaḥ
Ablativeahaṃvādinyāḥ ahaṃvādinībhyām ahaṃvādinībhyaḥ
Genitiveahaṃvādinyāḥ ahaṃvādinyoḥ ahaṃvādinīnām
Locativeahaṃvādinyām ahaṃvādinyoḥ ahaṃvādinīṣu

Compound ahaṃvādini - ahaṃvādinī -

Adverb -ahaṃvādini

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria