सुबन्तावली ?अग्निस्तम्भ

Roma

पुमान्एकद्विबहु
प्रथमाअग्निस्तम्भः अग्निस्तम्भौ अग्निस्तम्भाः
सम्बोधनम्अग्निस्तम्भ अग्निस्तम्भौ अग्निस्तम्भाः
द्वितीयाअग्निस्तम्भम् अग्निस्तम्भौ अग्निस्तम्भान्
तृतीयाअग्निस्तम्भेन अग्निस्तम्भाभ्याम् अग्निस्तम्भैः अग्निस्तम्भेभिः
चतुर्थीअग्निस्तम्भाय अग्निस्तम्भाभ्याम् अग्निस्तम्भेभ्यः
पञ्चमीअग्निस्तम्भात् अग्निस्तम्भाभ्याम् अग्निस्तम्भेभ्यः
षष्ठीअग्निस्तम्भस्य अग्निस्तम्भयोः अग्निस्तम्भानाम्
सप्तमीअग्निस्तम्भे अग्निस्तम्भयोः अग्निस्तम्भेषु

समास अग्निस्तम्भ

अव्यय ॰अग्निस्तम्भम् ॰अग्निस्तम्भात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria