सुबन्तावली ?अग्नीषोमीयनिर्वाप

Roma

पुमान्एकद्विबहु
प्रथमाअग्नीषोमीयनिर्वापः अग्नीषोमीयनिर्वापौ अग्नीषोमीयनिर्वापाः
सम्बोधनम्अग्नीषोमीयनिर्वाप अग्नीषोमीयनिर्वापौ अग्नीषोमीयनिर्वापाः
द्वितीयाअग्नीषोमीयनिर्वापम् अग्नीषोमीयनिर्वापौ अग्नीषोमीयनिर्वापान्
तृतीयाअग्नीषोमीयनिर्वापेण अग्नीषोमीयनिर्वापाभ्याम् अग्नीषोमीयनिर्वापैः अग्नीषोमीयनिर्वापेभिः
चतुर्थीअग्नीषोमीयनिर्वापाय अग्नीषोमीयनिर्वापाभ्याम् अग्नीषोमीयनिर्वापेभ्यः
पञ्चमीअग्नीषोमीयनिर्वापात् अग्नीषोमीयनिर्वापाभ्याम् अग्नीषोमीयनिर्वापेभ्यः
षष्ठीअग्नीषोमीयनिर्वापस्य अग्नीषोमीयनिर्वापयोः अग्नीषोमीयनिर्वापाणाम्
सप्तमीअग्नीषोमीयनिर्वापे अग्नीषोमीयनिर्वापयोः अग्नीषोमीयनिर्वापेषु

समास अग्नीषोमीयनिर्वाप

अव्यय ॰अग्नीषोमीयनिर्वापम् ॰अग्नीषोमीयनिर्वापात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria