सुबन्तावली ?अग्निहोत्रोच्छिष्ट

Roma

नपुंसकम्एकद्विबहु
प्रथमाअग्निहोत्रोच्छिष्टम् अग्निहोत्रोच्छिष्टे अग्निहोत्रोच्छिष्टानि
सम्बोधनम्अग्निहोत्रोच्छिष्ट अग्निहोत्रोच्छिष्टे अग्निहोत्रोच्छिष्टानि
द्वितीयाअग्निहोत्रोच्छिष्टम् अग्निहोत्रोच्छिष्टे अग्निहोत्रोच्छिष्टानि
तृतीयाअग्निहोत्रोच्छिष्टेन अग्निहोत्रोच्छिष्टाभ्याम् अग्निहोत्रोच्छिष्टैः
चतुर्थीअग्निहोत्रोच्छिष्टाय अग्निहोत्रोच्छिष्टाभ्याम् अग्निहोत्रोच्छिष्टेभ्यः
पञ्चमीअग्निहोत्रोच्छिष्टात् अग्निहोत्रोच्छिष्टाभ्याम् अग्निहोत्रोच्छिष्टेभ्यः
षष्ठीअग्निहोत्रोच्छिष्टस्य अग्निहोत्रोच्छिष्टयोः अग्निहोत्रोच्छिष्टानाम्
सप्तमीअग्निहोत्रोच्छिष्टे अग्निहोत्रोच्छिष्टयोः अग्निहोत्रोच्छिष्टेषु

समास अग्निहोत्रोच्छिष्ट

अव्यय ॰अग्निहोत्रोच्छिष्टम् ॰अग्निहोत्रोच्छिष्टात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria