सुबन्तावली ?अघवता

Roma

स्त्रीएकद्विबहु
प्रथमाअघवता अघवते अघवताः
सम्बोधनम्अघवते अघवते अघवताः
द्वितीयाअघवताम् अघवते अघवताः
तृतीयाअघवतया अघवताभ्याम् अघवताभिः
चतुर्थीअघवतायै अघवताभ्याम् अघवताभ्यः
पञ्चमीअघवतायाः अघवताभ्याम् अघवताभ्यः
षष्ठीअघवतायाः अघवतयोः अघवतानाम्
सप्तमीअघवतायाम् अघवतयोः अघवतासु

अव्यय ॰अघवतम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria