सुबन्तावली ?अघवत्

Roma

नपुंसकम्एकद्विबहु
प्रथमाअघवत् अघवन्ती अघवती अघवन्ति
सम्बोधनम्अघवत् अघवन्ती अघवती अघवन्ति
द्वितीयाअघवत् अघवन्ती अघवती अघवन्ति
तृतीयाअघवता अघवद्भ्याम् अघवद्भिः
चतुर्थीअघवते अघवद्भ्याम् अघवद्भ्यः
पञ्चमीअघवतः अघवद्भ्याम् अघवद्भ्यः
षष्ठीअघवतः अघवतोः अघवताम्
सप्तमीअघवति अघवतोः अघवत्सु

अव्यय ॰अघवतम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria