सुबन्तावली ?अघवत्

Roma

पुमान्एकद्विबहु
प्रथमाअघवान् अघवन्तौ अघवन्तः
सम्बोधनम्अघवन् अघवन्तौ अघवन्तः
द्वितीयाअघवन्तम् अघवन्तौ अघवतः
तृतीयाअघवता अघवद्भ्याम् अघवद्भिः
चतुर्थीअघवते अघवद्भ्याम् अघवद्भ्यः
पञ्चमीअघवतः अघवद्भ्याम् अघवद्भ्यः
षष्ठीअघवतः अघवतोः अघवताम्
सप्तमीअघवति अघवतोः अघवत्सु

समास अघवत्

अव्यय ॰अघवन्तम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria