सुबन्तावली ?अघन

Roma

पुमान्एकद्विबहु
प्रथमाअघनः अघनौ अघनाः
सम्बोधनम्अघन अघनौ अघनाः
द्वितीयाअघनम् अघनौ अघनान्
तृतीयाअघनेन अघनाभ्याम् अघनैः अघनेभिः
चतुर्थीअघनाय अघनाभ्याम् अघनेभ्यः
पञ्चमीअघनात् अघनाभ्याम् अघनेभ्यः
षष्ठीअघनस्य अघनयोः अघनानाम्
सप्तमीअघने अघनयोः अघनेषु

समास अघन

अव्यय ॰अघनम् ॰अघनात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria