सुबन्तावली ?अघहरण

Roma

नपुंसकम्एकद्विबहु
प्रथमाअघहरणम् अघहरणे अघहरणानि
सम्बोधनम्अघहरण अघहरणे अघहरणानि
द्वितीयाअघहरणम् अघहरणे अघहरणानि
तृतीयाअघहरणेन अघहरणाभ्याम् अघहरणैः
चतुर्थीअघहरणाय अघहरणाभ्याम् अघहरणेभ्यः
पञ्चमीअघहरणात् अघहरणाभ्याम् अघहरणेभ्यः
षष्ठीअघहरणस्य अघहरणयोः अघहरणानाम्
सप्तमीअघहरणे अघहरणयोः अघहरणेषु

समास अघहरण

अव्यय ॰अघहरणम् ॰अघहरणात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria