Declension table of ?aghāyiṣyat

Deva

MasculineSingularDualPlural
Nominativeaghāyiṣyan aghāyiṣyantau aghāyiṣyantaḥ
Vocativeaghāyiṣyan aghāyiṣyantau aghāyiṣyantaḥ
Accusativeaghāyiṣyantam aghāyiṣyantau aghāyiṣyataḥ
Instrumentalaghāyiṣyatā aghāyiṣyadbhyām aghāyiṣyadbhiḥ
Dativeaghāyiṣyate aghāyiṣyadbhyām aghāyiṣyadbhyaḥ
Ablativeaghāyiṣyataḥ aghāyiṣyadbhyām aghāyiṣyadbhyaḥ
Genitiveaghāyiṣyataḥ aghāyiṣyatoḥ aghāyiṣyatām
Locativeaghāyiṣyati aghāyiṣyatoḥ aghāyiṣyatsu

Compound aghāyiṣyat -

Adverb -aghāyiṣyantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria