सुबन्तावली ?अघण्ट

Roma

पुमान्एकद्विबहु
प्रथमाअघण्टः अघण्टौ अघण्टाः
सम्बोधनम्अघण्ट अघण्टौ अघण्टाः
द्वितीयाअघण्टम् अघण्टौ अघण्टान्
तृतीयाअघण्टेन अघण्टाभ्याम् अघण्टैः अघण्टेभिः
चतुर्थीअघण्टाय अघण्टाभ्याम् अघण्टेभ्यः
पञ्चमीअघण्टात् अघण्टाभ्याम् अघण्टेभ्यः
षष्ठीअघण्टस्य अघण्टयोः अघण्टानाम्
सप्तमीअघण्टे अघण्टयोः अघण्टेषु

समास अघण्ट

अव्यय ॰अघण्टम् ॰अघण्टात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria