Declension table of ?agadyat

Deva

MasculineSingularDualPlural
Nominativeagadyan agadyantau agadyantaḥ
Vocativeagadyan agadyantau agadyantaḥ
Accusativeagadyantam agadyantau agadyataḥ
Instrumentalagadyatā agadyadbhyām agadyadbhiḥ
Dativeagadyate agadyadbhyām agadyadbhyaḥ
Ablativeagadyataḥ agadyadbhyām agadyadbhyaḥ
Genitiveagadyataḥ agadyatoḥ agadyatām
Locativeagadyati agadyatoḥ agadyatsu

Compound agadyat -

Adverb -agadyantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria