सुबन्तावली ?अगणितलज्ज

Roma

पुमान्एकद्विबहु
प्रथमाअगणितलज्जः अगणितलज्जौ अगणितलज्जाः
सम्बोधनम्अगणितलज्ज अगणितलज्जौ अगणितलज्जाः
द्वितीयाअगणितलज्जम् अगणितलज्जौ अगणितलज्जान्
तृतीयाअगणितलज्जेन अगणितलज्जाभ्याम् अगणितलज्जैः अगणितलज्जेभिः
चतुर्थीअगणितलज्जाय अगणितलज्जाभ्याम् अगणितलज्जेभ्यः
पञ्चमीअगणितलज्जात् अगणितलज्जाभ्याम् अगणितलज्जेभ्यः
षष्ठीअगणितलज्जस्य अगणितलज्जयोः अगणितलज्जानाम्
सप्तमीअगणितलज्जे अगणितलज्जयोः अगणितलज्जेषु

समास अगणितलज्ज

अव्यय ॰अगणितलज्जम् ॰अगणितलज्जात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria