Declension table of ?aṅktavya

Deva

MasculineSingularDualPlural
Nominativeaṅktavyaḥ aṅktavyau aṅktavyāḥ
Vocativeaṅktavya aṅktavyau aṅktavyāḥ
Accusativeaṅktavyam aṅktavyau aṅktavyān
Instrumentalaṅktavyena aṅktavyābhyām aṅktavyaiḥ aṅktavyebhiḥ
Dativeaṅktavyāya aṅktavyābhyām aṅktavyebhyaḥ
Ablativeaṅktavyāt aṅktavyābhyām aṅktavyebhyaḥ
Genitiveaṅktavyasya aṅktavyayoḥ aṅktavyānām
Locativeaṅktavye aṅktavyayoḥ aṅktavyeṣu

Compound aṅktavya -

Adverb -aṅktavyam -aṅktavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria