सुबन्तावली ?अङ्गुलिमात्र

Roma

पुमान्एकद्विबहु
प्रथमाअङ्गुलिमात्रः अङ्गुलिमात्रौ अङ्गुलिमात्राः
सम्बोधनम्अङ्गुलिमात्र अङ्गुलिमात्रौ अङ्गुलिमात्राः
द्वितीयाअङ्गुलिमात्रम् अङ्गुलिमात्रौ अङ्गुलिमात्रान्
तृतीयाअङ्गुलिमात्रेण अङ्गुलिमात्राभ्याम् अङ्गुलिमात्रैः अङ्गुलिमात्रेभिः
चतुर्थीअङ्गुलिमात्राय अङ्गुलिमात्राभ्याम् अङ्गुलिमात्रेभ्यः
पञ्चमीअङ्गुलिमात्रात् अङ्गुलिमात्राभ्याम् अङ्गुलिमात्रेभ्यः
षष्ठीअङ्गुलिमात्रस्य अङ्गुलिमात्रयोः अङ्गुलिमात्राणाम्
सप्तमीअङ्गुलिमात्रे अङ्गुलिमात्रयोः अङ्गुलिमात्रेषु

समास अङ्गुलिमात्र

अव्यय ॰अङ्गुलिमात्रम् ॰अङ्गुलिमात्रात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria