Declension table of ?aṅghyamāna

Deva

NeuterSingularDualPlural
Nominativeaṅghyamānam aṅghyamāne aṅghyamānāni
Vocativeaṅghyamāna aṅghyamāne aṅghyamānāni
Accusativeaṅghyamānam aṅghyamāne aṅghyamānāni
Instrumentalaṅghyamānena aṅghyamānābhyām aṅghyamānaiḥ
Dativeaṅghyamānāya aṅghyamānābhyām aṅghyamānebhyaḥ
Ablativeaṅghyamānāt aṅghyamānābhyām aṅghyamānebhyaḥ
Genitiveaṅghyamānasya aṅghyamānayoḥ aṅghyamānānām
Locativeaṅghyamāne aṅghyamānayoḥ aṅghyamāneṣu

Compound aṅghyamāna -

Adverb -aṅghyamānam -aṅghyamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria