Declension table of ?aṅghyamāna

Deva

MasculineSingularDualPlural
Nominativeaṅghyamānaḥ aṅghyamānau aṅghyamānāḥ
Vocativeaṅghyamāna aṅghyamānau aṅghyamānāḥ
Accusativeaṅghyamānam aṅghyamānau aṅghyamānān
Instrumentalaṅghyamānena aṅghyamānābhyām aṅghyamānaiḥ aṅghyamānebhiḥ
Dativeaṅghyamānāya aṅghyamānābhyām aṅghyamānebhyaḥ
Ablativeaṅghyamānāt aṅghyamānābhyām aṅghyamānebhyaḥ
Genitiveaṅghyamānasya aṅghyamānayoḥ aṅghyamānānām
Locativeaṅghyamāne aṅghyamānayoḥ aṅghyamāneṣu

Compound aṅghyamāna -

Adverb -aṅghyamānam -aṅghyamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria