Declension table of ?aṅghya

Deva

MasculineSingularDualPlural
Nominativeaṅghyaḥ aṅghyau aṅghyāḥ
Vocativeaṅghya aṅghyau aṅghyāḥ
Accusativeaṅghyam aṅghyau aṅghyān
Instrumentalaṅghyena aṅghyābhyām aṅghyaiḥ aṅghyebhiḥ
Dativeaṅghyāya aṅghyābhyām aṅghyebhyaḥ
Ablativeaṅghyāt aṅghyābhyām aṅghyebhyaḥ
Genitiveaṅghyasya aṅghyayoḥ aṅghyānām
Locativeaṅghye aṅghyayoḥ aṅghyeṣu

Compound aṅghya -

Adverb -aṅghyam -aṅghyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria