सुबन्तावली ?अङ्घ्रिस्कन्ध

Roma

पुमान्एकद्विबहु
प्रथमाअङ्घ्रिस्कन्धः अङ्घ्रिस्कन्धौ अङ्घ्रिस्कन्धाः
सम्बोधनम्अङ्घ्रिस्कन्ध अङ्घ्रिस्कन्धौ अङ्घ्रिस्कन्धाः
द्वितीयाअङ्घ्रिस्कन्धम् अङ्घ्रिस्कन्धौ अङ्घ्रिस्कन्धान्
तृतीयाअङ्घ्रिस्कन्धेन अङ्घ्रिस्कन्धाभ्याम् अङ्घ्रिस्कन्धैः अङ्घ्रिस्कन्धेभिः
चतुर्थीअङ्घ्रिस्कन्धाय अङ्घ्रिस्कन्धाभ्याम् अङ्घ्रिस्कन्धेभ्यः
पञ्चमीअङ्घ्रिस्कन्धात् अङ्घ्रिस्कन्धाभ्याम् अङ्घ्रिस्कन्धेभ्यः
षष्ठीअङ्घ्रिस्कन्धस्य अङ्घ्रिस्कन्धयोः अङ्घ्रिस्कन्धानाम्
सप्तमीअङ्घ्रिस्कन्धे अङ्घ्रिस्कन्धयोः अङ्घ्रिस्कन्धेषु

समास अङ्घ्रिस्कन्ध

अव्यय ॰अङ्घ्रिस्कन्धम् ॰अङ्घ्रिस्कन्धात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria