Declension table of ?aṅghitavya

Deva

NeuterSingularDualPlural
Nominativeaṅghitavyam aṅghitavye aṅghitavyāni
Vocativeaṅghitavya aṅghitavye aṅghitavyāni
Accusativeaṅghitavyam aṅghitavye aṅghitavyāni
Instrumentalaṅghitavyena aṅghitavyābhyām aṅghitavyaiḥ
Dativeaṅghitavyāya aṅghitavyābhyām aṅghitavyebhyaḥ
Ablativeaṅghitavyāt aṅghitavyābhyām aṅghitavyebhyaḥ
Genitiveaṅghitavyasya aṅghitavyayoḥ aṅghitavyānām
Locativeaṅghitavye aṅghitavyayoḥ aṅghitavyeṣu

Compound aṅghitavya -

Adverb -aṅghitavyam -aṅghitavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria