Declension table of ?aṅghitavya

Deva

MasculineSingularDualPlural
Nominativeaṅghitavyaḥ aṅghitavyau aṅghitavyāḥ
Vocativeaṅghitavya aṅghitavyau aṅghitavyāḥ
Accusativeaṅghitavyam aṅghitavyau aṅghitavyān
Instrumentalaṅghitavyena aṅghitavyābhyām aṅghitavyaiḥ aṅghitavyebhiḥ
Dativeaṅghitavyāya aṅghitavyābhyām aṅghitavyebhyaḥ
Ablativeaṅghitavyāt aṅghitavyābhyām aṅghitavyebhyaḥ
Genitiveaṅghitavyasya aṅghitavyayoḥ aṅghitavyānām
Locativeaṅghitavye aṅghitavyayoḥ aṅghitavyeṣu

Compound aṅghitavya -

Adverb -aṅghitavyam -aṅghitavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria