Declension table of ?aṅghitavat

Deva

MasculineSingularDualPlural
Nominativeaṅghitavān aṅghitavantau aṅghitavantaḥ
Vocativeaṅghitavan aṅghitavantau aṅghitavantaḥ
Accusativeaṅghitavantam aṅghitavantau aṅghitavataḥ
Instrumentalaṅghitavatā aṅghitavadbhyām aṅghitavadbhiḥ
Dativeaṅghitavate aṅghitavadbhyām aṅghitavadbhyaḥ
Ablativeaṅghitavataḥ aṅghitavadbhyām aṅghitavadbhyaḥ
Genitiveaṅghitavataḥ aṅghitavatoḥ aṅghitavatām
Locativeaṅghitavati aṅghitavatoḥ aṅghitavatsu

Compound aṅghitavat -

Adverb -aṅghitavantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria