Declension table of ?aṅghita

Deva

NeuterSingularDualPlural
Nominativeaṅghitam aṅghite aṅghitāni
Vocativeaṅghita aṅghite aṅghitāni
Accusativeaṅghitam aṅghite aṅghitāni
Instrumentalaṅghitena aṅghitābhyām aṅghitaiḥ
Dativeaṅghitāya aṅghitābhyām aṅghitebhyaḥ
Ablativeaṅghitāt aṅghitābhyām aṅghitebhyaḥ
Genitiveaṅghitasya aṅghitayoḥ aṅghitānām
Locativeaṅghite aṅghitayoḥ aṅghiteṣu

Compound aṅghita -

Adverb -aṅghitam -aṅghitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria