Declension table of ?aṅghiṣyantī

Deva

FeminineSingularDualPlural
Nominativeaṅghiṣyantī aṅghiṣyantyau aṅghiṣyantyaḥ
Vocativeaṅghiṣyanti aṅghiṣyantyau aṅghiṣyantyaḥ
Accusativeaṅghiṣyantīm aṅghiṣyantyau aṅghiṣyantīḥ
Instrumentalaṅghiṣyantyā aṅghiṣyantībhyām aṅghiṣyantībhiḥ
Dativeaṅghiṣyantyai aṅghiṣyantībhyām aṅghiṣyantībhyaḥ
Ablativeaṅghiṣyantyāḥ aṅghiṣyantībhyām aṅghiṣyantībhyaḥ
Genitiveaṅghiṣyantyāḥ aṅghiṣyantyoḥ aṅghiṣyantīnām
Locativeaṅghiṣyantyām aṅghiṣyantyoḥ aṅghiṣyantīṣu

Compound aṅghiṣyanti - aṅghiṣyantī -

Adverb -aṅghiṣyanti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria