Declension table of ?aṅghiṣyamāṇa

Deva

MasculineSingularDualPlural
Nominativeaṅghiṣyamāṇaḥ aṅghiṣyamāṇau aṅghiṣyamāṇāḥ
Vocativeaṅghiṣyamāṇa aṅghiṣyamāṇau aṅghiṣyamāṇāḥ
Accusativeaṅghiṣyamāṇam aṅghiṣyamāṇau aṅghiṣyamāṇān
Instrumentalaṅghiṣyamāṇena aṅghiṣyamāṇābhyām aṅghiṣyamāṇaiḥ aṅghiṣyamāṇebhiḥ
Dativeaṅghiṣyamāṇāya aṅghiṣyamāṇābhyām aṅghiṣyamāṇebhyaḥ
Ablativeaṅghiṣyamāṇāt aṅghiṣyamāṇābhyām aṅghiṣyamāṇebhyaḥ
Genitiveaṅghiṣyamāṇasya aṅghiṣyamāṇayoḥ aṅghiṣyamāṇānām
Locativeaṅghiṣyamāṇe aṅghiṣyamāṇayoḥ aṅghiṣyamāṇeṣu

Compound aṅghiṣyamāṇa -

Adverb -aṅghiṣyamāṇam -aṅghiṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria