Declension table of ?aṅghat

Deva

NeuterSingularDualPlural
Nominativeaṅghat aṅghantī aṅghatī aṅghanti
Vocativeaṅghat aṅghantī aṅghatī aṅghanti
Accusativeaṅghat aṅghantī aṅghatī aṅghanti
Instrumentalaṅghatā aṅghadbhyām aṅghadbhiḥ
Dativeaṅghate aṅghadbhyām aṅghadbhyaḥ
Ablativeaṅghataḥ aṅghadbhyām aṅghadbhyaḥ
Genitiveaṅghataḥ aṅghatoḥ aṅghatām
Locativeaṅghati aṅghatoḥ aṅghatsu

Adverb -aṅghatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria