Declension table of ?aṅghat

Deva

MasculineSingularDualPlural
Nominativeaṅghan aṅghantau aṅghantaḥ
Vocativeaṅghan aṅghantau aṅghantaḥ
Accusativeaṅghantam aṅghantau aṅghataḥ
Instrumentalaṅghatā aṅghadbhyām aṅghadbhiḥ
Dativeaṅghate aṅghadbhyām aṅghadbhyaḥ
Ablativeaṅghataḥ aṅghadbhyām aṅghadbhyaḥ
Genitiveaṅghataḥ aṅghatoḥ aṅghatām
Locativeaṅghati aṅghatoḥ aṅghatsu

Compound aṅghat -

Adverb -aṅghantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria