Declension table of ?aṅghanīyā

Deva

FeminineSingularDualPlural
Nominativeaṅghanīyā aṅghanīye aṅghanīyāḥ
Vocativeaṅghanīye aṅghanīye aṅghanīyāḥ
Accusativeaṅghanīyām aṅghanīye aṅghanīyāḥ
Instrumentalaṅghanīyayā aṅghanīyābhyām aṅghanīyābhiḥ
Dativeaṅghanīyāyai aṅghanīyābhyām aṅghanīyābhyaḥ
Ablativeaṅghanīyāyāḥ aṅghanīyābhyām aṅghanīyābhyaḥ
Genitiveaṅghanīyāyāḥ aṅghanīyayoḥ aṅghanīyānām
Locativeaṅghanīyāyām aṅghanīyayoḥ aṅghanīyāsu

Adverb -aṅghanīyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria