Declension table of ?aṅghanīya

Deva

NeuterSingularDualPlural
Nominativeaṅghanīyam aṅghanīye aṅghanīyāni
Vocativeaṅghanīya aṅghanīye aṅghanīyāni
Accusativeaṅghanīyam aṅghanīye aṅghanīyāni
Instrumentalaṅghanīyena aṅghanīyābhyām aṅghanīyaiḥ
Dativeaṅghanīyāya aṅghanīyābhyām aṅghanīyebhyaḥ
Ablativeaṅghanīyāt aṅghanīyābhyām aṅghanīyebhyaḥ
Genitiveaṅghanīyasya aṅghanīyayoḥ aṅghanīyānām
Locativeaṅghanīye aṅghanīyayoḥ aṅghanīyeṣu

Compound aṅghanīya -

Adverb -aṅghanīyam -aṅghanīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria