Declension table of ?aṅghamāna

Deva

NeuterSingularDualPlural
Nominativeaṅghamānam aṅghamāne aṅghamānāni
Vocativeaṅghamāna aṅghamāne aṅghamānāni
Accusativeaṅghamānam aṅghamāne aṅghamānāni
Instrumentalaṅghamānena aṅghamānābhyām aṅghamānaiḥ
Dativeaṅghamānāya aṅghamānābhyām aṅghamānebhyaḥ
Ablativeaṅghamānāt aṅghamānābhyām aṅghamānebhyaḥ
Genitiveaṅghamānasya aṅghamānayoḥ aṅghamānānām
Locativeaṅghamāne aṅghamānayoḥ aṅghamāneṣu

Compound aṅghamāna -

Adverb -aṅghamānam -aṅghamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria