सुबन्तावली ?अदोमध

Roma

नपुंसकम्एकद्विबहु
प्रथमाअदोमधम् अदोमधे अदोमधानि
सम्बोधनम्अदोमध अदोमधे अदोमधानि
द्वितीयाअदोमधम् अदोमधे अदोमधानि
तृतीयाअदोमधेन अदोमधाभ्याम् अदोमधैः
चतुर्थीअदोमधाय अदोमधाभ्याम् अदोमधेभ्यः
पञ्चमीअदोमधात् अदोमधाभ्याम् अदोमधेभ्यः
षष्ठीअदोमधस्य अदोमधयोः अदोमधानाम्
सप्तमीअदोमधे अदोमधयोः अदोमधेषु

समास अदोमध

अव्यय ॰अदोमधम् ॰अदोमधात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria