सुबन्तावली ?अध्यर्धकाकिणीक

Roma

पुमान्एकद्विबहु
प्रथमाअध्यर्धकाकिणीकः अध्यर्धकाकिणीकौ अध्यर्धकाकिणीकाः
सम्बोधनम्अध्यर्धकाकिणीक अध्यर्धकाकिणीकौ अध्यर्धकाकिणीकाः
द्वितीयाअध्यर्धकाकिणीकम् अध्यर्धकाकिणीकौ अध्यर्धकाकिणीकान्
तृतीयाअध्यर्धकाकिणीकेन अध्यर्धकाकिणीकाभ्याम् अध्यर्धकाकिणीकैः अध्यर्धकाकिणीकेभिः
चतुर्थीअध्यर्धकाकिणीकाय अध्यर्धकाकिणीकाभ्याम् अध्यर्धकाकिणीकेभ्यः
पञ्चमीअध्यर्धकाकिणीकात् अध्यर्धकाकिणीकाभ्याम् अध्यर्धकाकिणीकेभ्यः
षष्ठीअध्यर्धकाकिणीकस्य अध्यर्धकाकिणीकयोः अध्यर्धकाकिणीकानाम्
सप्तमीअध्यर्धकाकिणीके अध्यर्धकाकिणीकयोः अध्यर्धकाकिणीकेषु

समास अध्यर्धकाकिणीक

अव्यय ॰अध्यर्धकाकिणीकम् ॰अध्यर्धकाकिणीकात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria