Declension table of ?adhivittavat

Deva

MasculineSingularDualPlural
Nominativeadhivittavān adhivittavantau adhivittavantaḥ
Vocativeadhivittavan adhivittavantau adhivittavantaḥ
Accusativeadhivittavantam adhivittavantau adhivittavataḥ
Instrumentaladhivittavatā adhivittavadbhyām adhivittavadbhiḥ
Dativeadhivittavate adhivittavadbhyām adhivittavadbhyaḥ
Ablativeadhivittavataḥ adhivittavadbhyām adhivittavadbhyaḥ
Genitiveadhivittavataḥ adhivittavatoḥ adhivittavatām
Locativeadhivittavati adhivittavatoḥ adhivittavatsu

Compound adhivittavat -

Adverb -adhivittavantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria