Declension table of ?adhivitta

Deva

MasculineSingularDualPlural
Nominativeadhivittaḥ adhivittau adhivittāḥ
Vocativeadhivitta adhivittau adhivittāḥ
Accusativeadhivittam adhivittau adhivittān
Instrumentaladhivittena adhivittābhyām adhivittaiḥ adhivittebhiḥ
Dativeadhivittāya adhivittābhyām adhivittebhyaḥ
Ablativeadhivittāt adhivittābhyām adhivittebhyaḥ
Genitiveadhivittasya adhivittayoḥ adhivittānām
Locativeadhivitte adhivittayoḥ adhivitteṣu

Compound adhivitta -

Adverb -adhivittam -adhivittāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria