Declension table of ?adhivedya

Deva

MasculineSingularDualPlural
Nominativeadhivedyaḥ adhivedyau adhivedyāḥ
Vocativeadhivedya adhivedyau adhivedyāḥ
Accusativeadhivedyam adhivedyau adhivedyān
Instrumentaladhivedyena adhivedyābhyām adhivedyaiḥ adhivedyebhiḥ
Dativeadhivedyāya adhivedyābhyām adhivedyebhyaḥ
Ablativeadhivedyāt adhivedyābhyām adhivedyebhyaḥ
Genitiveadhivedyasya adhivedyayoḥ adhivedyānām
Locativeadhivedye adhivedyayoḥ adhivedyeṣu

Compound adhivedya -

Adverb -adhivedyam -adhivedyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria