Declension table of ?adhivediṣyamāṇā

Deva

FeminineSingularDualPlural
Nominativeadhivediṣyamāṇā adhivediṣyamāṇe adhivediṣyamāṇāḥ
Vocativeadhivediṣyamāṇe adhivediṣyamāṇe adhivediṣyamāṇāḥ
Accusativeadhivediṣyamāṇām adhivediṣyamāṇe adhivediṣyamāṇāḥ
Instrumentaladhivediṣyamāṇayā adhivediṣyamāṇābhyām adhivediṣyamāṇābhiḥ
Dativeadhivediṣyamāṇāyai adhivediṣyamāṇābhyām adhivediṣyamāṇābhyaḥ
Ablativeadhivediṣyamāṇāyāḥ adhivediṣyamāṇābhyām adhivediṣyamāṇābhyaḥ
Genitiveadhivediṣyamāṇāyāḥ adhivediṣyamāṇayoḥ adhivediṣyamāṇānām
Locativeadhivediṣyamāṇāyām adhivediṣyamāṇayoḥ adhivediṣyamāṇāsu

Adverb -adhivediṣyamāṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria