Declension table of ?adhivarjiṣyat

Deva

NeuterSingularDualPlural
Nominativeadhivarjiṣyat adhivarjiṣyantī adhivarjiṣyatī adhivarjiṣyanti
Vocativeadhivarjiṣyat adhivarjiṣyantī adhivarjiṣyatī adhivarjiṣyanti
Accusativeadhivarjiṣyat adhivarjiṣyantī adhivarjiṣyatī adhivarjiṣyanti
Instrumentaladhivarjiṣyatā adhivarjiṣyadbhyām adhivarjiṣyadbhiḥ
Dativeadhivarjiṣyate adhivarjiṣyadbhyām adhivarjiṣyadbhyaḥ
Ablativeadhivarjiṣyataḥ adhivarjiṣyadbhyām adhivarjiṣyadbhyaḥ
Genitiveadhivarjiṣyataḥ adhivarjiṣyatoḥ adhivarjiṣyatām
Locativeadhivarjiṣyati adhivarjiṣyatoḥ adhivarjiṣyatsu

Adverb -adhivarjiṣyatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria