Declension table of ?adhivarjiṣyamāṇā

Deva

FeminineSingularDualPlural
Nominativeadhivarjiṣyamāṇā adhivarjiṣyamāṇe adhivarjiṣyamāṇāḥ
Vocativeadhivarjiṣyamāṇe adhivarjiṣyamāṇe adhivarjiṣyamāṇāḥ
Accusativeadhivarjiṣyamāṇām adhivarjiṣyamāṇe adhivarjiṣyamāṇāḥ
Instrumentaladhivarjiṣyamāṇayā adhivarjiṣyamāṇābhyām adhivarjiṣyamāṇābhiḥ
Dativeadhivarjiṣyamāṇāyai adhivarjiṣyamāṇābhyām adhivarjiṣyamāṇābhyaḥ
Ablativeadhivarjiṣyamāṇāyāḥ adhivarjiṣyamāṇābhyām adhivarjiṣyamāṇābhyaḥ
Genitiveadhivarjiṣyamāṇāyāḥ adhivarjiṣyamāṇayoḥ adhivarjiṣyamāṇānām
Locativeadhivarjiṣyamāṇāyām adhivarjiṣyamāṇayoḥ adhivarjiṣyamāṇāsu

Adverb -adhivarjiṣyamāṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria