Declension table of ?adhivṛjyamāna

Deva

MasculineSingularDualPlural
Nominativeadhivṛjyamānaḥ adhivṛjyamānau adhivṛjyamānāḥ
Vocativeadhivṛjyamāna adhivṛjyamānau adhivṛjyamānāḥ
Accusativeadhivṛjyamānam adhivṛjyamānau adhivṛjyamānān
Instrumentaladhivṛjyamānena adhivṛjyamānābhyām adhivṛjyamānaiḥ adhivṛjyamānebhiḥ
Dativeadhivṛjyamānāya adhivṛjyamānābhyām adhivṛjyamānebhyaḥ
Ablativeadhivṛjyamānāt adhivṛjyamānābhyām adhivṛjyamānebhyaḥ
Genitiveadhivṛjyamānasya adhivṛjyamānayoḥ adhivṛjyamānānām
Locativeadhivṛjyamāne adhivṛjyamānayoḥ adhivṛjyamāneṣu

Compound adhivṛjyamāna -

Adverb -adhivṛjyamānam -adhivṛjyamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria