Declension table of ?adhivṛñjat

Deva

NeuterSingularDualPlural
Nominativeadhivṛñjat adhivṛñjantī adhivṛñjatī adhivṛñjanti
Vocativeadhivṛñjat adhivṛñjantī adhivṛñjatī adhivṛñjanti
Accusativeadhivṛñjat adhivṛñjantī adhivṛñjatī adhivṛñjanti
Instrumentaladhivṛñjatā adhivṛñjadbhyām adhivṛñjadbhiḥ
Dativeadhivṛñjate adhivṛñjadbhyām adhivṛñjadbhyaḥ
Ablativeadhivṛñjataḥ adhivṛñjadbhyām adhivṛñjadbhyaḥ
Genitiveadhivṛñjataḥ adhivṛñjatoḥ adhivṛñjatām
Locativeadhivṛñjati adhivṛñjatoḥ adhivṛñjatsu

Adverb -adhivṛñjatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria