Declension table of ?adhivṛñjāna

Deva

MasculineSingularDualPlural
Nominativeadhivṛñjānaḥ adhivṛñjānau adhivṛñjānāḥ
Vocativeadhivṛñjāna adhivṛñjānau adhivṛñjānāḥ
Accusativeadhivṛñjānam adhivṛñjānau adhivṛñjānān
Instrumentaladhivṛñjānena adhivṛñjānābhyām adhivṛñjānaiḥ adhivṛñjānebhiḥ
Dativeadhivṛñjānāya adhivṛñjānābhyām adhivṛñjānebhyaḥ
Ablativeadhivṛñjānāt adhivṛñjānābhyām adhivṛñjānebhyaḥ
Genitiveadhivṛñjānasya adhivṛñjānayoḥ adhivṛñjānānām
Locativeadhivṛñjāne adhivṛñjānayoḥ adhivṛñjāneṣu

Compound adhivṛñjāna -

Adverb -adhivṛñjānam -adhivṛñjānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria