Declension table of ?adhirohaṇīyā

Deva

FeminineSingularDualPlural
Nominativeadhirohaṇīyā adhirohaṇīye adhirohaṇīyāḥ
Vocativeadhirohaṇīye adhirohaṇīye adhirohaṇīyāḥ
Accusativeadhirohaṇīyām adhirohaṇīye adhirohaṇīyāḥ
Instrumentaladhirohaṇīyayā adhirohaṇīyābhyām adhirohaṇīyābhiḥ
Dativeadhirohaṇīyāyai adhirohaṇīyābhyām adhirohaṇīyābhyaḥ
Ablativeadhirohaṇīyāyāḥ adhirohaṇīyābhyām adhirohaṇīyābhyaḥ
Genitiveadhirohaṇīyāyāḥ adhirohaṇīyayoḥ adhirohaṇīyānām
Locativeadhirohaṇīyāyām adhirohaṇīyayoḥ adhirohaṇīyāsu

Adverb -adhirohaṇīyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria