सुबन्तावली ?अधिमात्रकारुणिक

Roma

पुमान्एकद्विबहु
प्रथमाअधिमात्रकारुणिकः अधिमात्रकारुणिकौ अधिमात्रकारुणिकाः
सम्बोधनम्अधिमात्रकारुणिक अधिमात्रकारुणिकौ अधिमात्रकारुणिकाः
द्वितीयाअधिमात्रकारुणिकम् अधिमात्रकारुणिकौ अधिमात्रकारुणिकान्
तृतीयाअधिमात्रकारुणिकेन अधिमात्रकारुणिकाभ्याम् अधिमात्रकारुणिकैः अधिमात्रकारुणिकेभिः
चतुर्थीअधिमात्रकारुणिकाय अधिमात्रकारुणिकाभ्याम् अधिमात्रकारुणिकेभ्यः
पञ्चमीअधिमात्रकारुणिकात् अधिमात्रकारुणिकाभ्याम् अधिमात्रकारुणिकेभ्यः
षष्ठीअधिमात्रकारुणिकस्य अधिमात्रकारुणिकयोः अधिमात्रकारुणिकानाम्
सप्तमीअधिमात्रकारुणिके अधिमात्रकारुणिकयोः अधिमात्रकारुणिकेषु

समास अधिमात्रकारुणिक

अव्यय ॰अधिमात्रकारुणिकम् ॰अधिमात्रकारुणिकात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria