Declension table of ?adhikārapramattā

Deva

FeminineSingularDualPlural
Nominativeadhikārapramattā adhikārapramatte adhikārapramattāḥ
Vocativeadhikārapramatte adhikārapramatte adhikārapramattāḥ
Accusativeadhikārapramattām adhikārapramatte adhikārapramattāḥ
Instrumentaladhikārapramattayā adhikārapramattābhyām adhikārapramattābhiḥ
Dativeadhikārapramattāyai adhikārapramattābhyām adhikārapramattābhyaḥ
Ablativeadhikārapramattāyāḥ adhikārapramattābhyām adhikārapramattābhyaḥ
Genitiveadhikārapramattāyāḥ adhikārapramattayoḥ adhikārapramattānām
Locativeadhikārapramattāyām adhikārapramattayoḥ adhikārapramattāsu

Adverb -adhikārapramattam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria