सुबन्तावली ?अधिचित्तशिक्षा

Roma

स्त्रीएकद्विबहु
प्रथमाअधिचित्तशिक्षा अधिचित्तशिक्षे अधिचित्तशिक्षाः
सम्बोधनम्अधिचित्तशिक्षे अधिचित्तशिक्षे अधिचित्तशिक्षाः
द्वितीयाअधिचित्तशिक्षाम् अधिचित्तशिक्षे अधिचित्तशिक्षाः
तृतीयाअधिचित्तशिक्षया अधिचित्तशिक्षाभ्याम् अधिचित्तशिक्षाभिः
चतुर्थीअधिचित्तशिक्षायै अधिचित्तशिक्षाभ्याम् अधिचित्तशिक्षाभ्यः
पञ्चमीअधिचित्तशिक्षायाः अधिचित्तशिक्षाभ्याम् अधिचित्तशिक्षाभ्यः
षष्ठीअधिचित्तशिक्षायाः अधिचित्तशिक्षयोः अधिचित्तशिक्षाणाम्
सप्तमीअधिचित्तशिक्षायाम् अधिचित्तशिक्षयोः अधिचित्तशिक्षासु

अव्यय ॰अधिचित्तशिक्षम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria