सुबन्तावली ?अधस्तना

Roma

स्त्रीएकद्विबहु
प्रथमाअधस्तना अधस्तने अधस्तनाः
सम्बोधनम्अधस्तने अधस्तने अधस्तनाः
द्वितीयाअधस्तनाम् अधस्तने अधस्तनाः
तृतीयाअधस्तनया अधस्तनाभ्याम् अधस्तनाभिः
चतुर्थीअधस्तनायै अधस्तनाभ्याम् अधस्तनाभ्यः
पञ्चमीअधस्तनायाः अधस्तनाभ्याम् अधस्तनाभ्यः
षष्ठीअधस्तनायाः अधस्तनयोः अधस्तनानाम्
सप्तमीअधस्तनायाम् अधस्तनयोः अधस्तनासु

अव्यय ॰अधस्तनम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria